ऊय् धातुरूपाणि - ऊयीँ तन्तुसन्ताने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवतुः / ऊयांबभूवतुः / ऊयामासतुः
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूवुः / ऊयांबभूवुः / ऊयामासुः
मध्यम
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविथ / ऊयांबभूविथ / ऊयामासिथ
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवथुः / ऊयांबभूवथुः / ऊयामासथुः
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
उत्तम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविव / ऊयांबभूविव / ऊयामासिव
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविम / ऊयांबभूविम / ऊयामासिम