उर्व् धातुरूपाणि - उर्वीँ हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऊर्वाञ्चक्रे / ऊर्वांचक्रे / ऊर्वाम्बभूवे / ऊर्वांबभूवे / ऊर्वामाहे
ऊर्वाञ्चक्राते / ऊर्वांचक्राते / ऊर्वाम्बभूवाते / ऊर्वांबभूवाते / ऊर्वामासाते
ऊर्वाञ्चक्रिरे / ऊर्वांचक्रिरे / ऊर्वाम्बभूविरे / ऊर्वांबभूविरे / ऊर्वामासिरे
मध्यम
ऊर्वाञ्चकृषे / ऊर्वांचकृषे / ऊर्वाम्बभूविषे / ऊर्वांबभूविषे / ऊर्वामासिषे
ऊर्वाञ्चक्राथे / ऊर्वांचक्राथे / ऊर्वाम्बभूवाथे / ऊर्वांबभूवाथे / ऊर्वामासाथे
ऊर्वाञ्चकृढ्वे / ऊर्वांचकृढ्वे / ऊर्वाम्बभूविध्वे / ऊर्वांबभूविध्वे / ऊर्वाम्बभूविढ्वे / ऊर्वांबभूविढ्वे / ऊर्वामासिध्वे
उत्तम
ऊर्वाञ्चक्रे / ऊर्वांचक्रे / ऊर्वाम्बभूवे / ऊर्वांबभूवे / ऊर्वामाहे
ऊर्वाञ्चकृवहे / ऊर्वांचकृवहे / ऊर्वाम्बभूविवहे / ऊर्वांबभूविवहे / ऊर्वामासिवहे
ऊर्वाञ्चकृमहे / ऊर्वांचकृमहे / ऊर्वाम्बभूविमहे / ऊर्वांबभूविमहे / ऊर्वामासिमहे