उर्व् धातुरूपाणि - उर्वीँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चक्रतुः / ऊर्वांचक्रतुः / ऊर्वाम्बभूवतुः / ऊर्वांबभूवतुः / ऊर्वामासतुः
ऊर्वाञ्चक्रुः / ऊर्वांचक्रुः / ऊर्वाम्बभूवुः / ऊर्वांबभूवुः / ऊर्वामासुः
मध्यम
ऊर्वाञ्चकर्थ / ऊर्वांचकर्थ / ऊर्वाम्बभूविथ / ऊर्वांबभूविथ / ऊर्वामासिथ
ऊर्वाञ्चक्रथुः / ऊर्वांचक्रथुः / ऊर्वाम्बभूवथुः / ऊर्वांबभूवथुः / ऊर्वामासथुः
ऊर्वाञ्चक्र / ऊर्वांचक्र / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
उत्तम
ऊर्वाञ्चकर / ऊर्वांचकर / ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चकृव / ऊर्वांचकृव / ऊर्वाम्बभूविव / ऊर्वांबभूविव / ऊर्वामासिव
ऊर्वाञ्चकृम / ऊर्वांचकृम / ऊर्वाम्बभूविम / ऊर्वांबभूविम / ऊर्वामासिम