उप + विथ् धातुरूपाणि - विथृँ याचने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवेथते
उपवेथेते
उपवेथन्ते
मध्यम
उपवेथसे
उपवेथेथे
उपवेथध्वे
उत्तम
उपवेथे
उपवेथावहे
उपवेथामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपविविथे
उपविविथाते
उपविविथिरे
मध्यम
उपविविथिषे
उपविविथाथे
उपविविथिध्वे
उत्तम
उपविविथे
उपविविथिवहे
उपविविथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवेथिता
उपवेथितारौ
उपवेथितारः
मध्यम
उपवेथितासे
उपवेथितासाथे
उपवेथिताध्वे
उत्तम
उपवेथिताहे
उपवेथितास्वहे
उपवेथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवेथिष्यते
उपवेथिष्येते
उपवेथिष्यन्ते
मध्यम
उपवेथिष्यसे
उपवेथिष्येथे
उपवेथिष्यध्वे
उत्तम
उपवेथिष्ये
उपवेथिष्यावहे
उपवेथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवेथताम्
उपवेथेताम्
उपवेथन्ताम्
मध्यम
उपवेथस्व
उपवेथेथाम्
उपवेथध्वम्
उत्तम
उपवेथै
उपवेथावहै
उपवेथामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावेथत
उपावेथेताम्
उपावेथन्त
मध्यम
उपावेथथाः
उपावेथेथाम्
उपावेथध्वम्
उत्तम
उपावेथे
उपावेथावहि
उपावेथामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवेथेत
उपवेथेयाताम्
उपवेथेरन्
मध्यम
उपवेथेथाः
उपवेथेयाथाम्
उपवेथेध्वम्
उत्तम
उपवेथेय
उपवेथेवहि
उपवेथेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवेथिषीष्ट
उपवेथिषीयास्ताम्
उपवेथिषीरन्
मध्यम
उपवेथिषीष्ठाः
उपवेथिषीयास्थाम्
उपवेथिषीध्वम्
उत्तम
उपवेथिषीय
उपवेथिषीवहि
उपवेथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावेथिष्ट
उपावेथिषाताम्
उपावेथिषत
मध्यम
उपावेथिष्ठाः
उपावेथिषाथाम्
उपावेथिढ्वम्
उत्तम
उपावेथिषि
उपावेथिष्वहि
उपावेथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावेथिष्यत
उपावेथिष्येताम्
उपावेथिष्यन्त
मध्यम
उपावेथिष्यथाः
उपावेथिष्येथाम्
उपावेथिष्यध्वम्
उत्तम
उपावेथिष्ये
उपावेथिष्यावहि
उपावेथिष्यामहि