उप + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवङ्घते
उपवङ्घेते
उपवङ्घन्ते
मध्यम
उपवङ्घसे
उपवङ्घेथे
उपवङ्घध्वे
उत्तम
उपवङ्घे
उपवङ्घावहे
उपवङ्घामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपववङ्घे
उपववङ्घाते
उपववङ्घिरे
मध्यम
उपववङ्घिषे
उपववङ्घाथे
उपववङ्घिध्वे
उत्तम
उपववङ्घे
उपववङ्घिवहे
उपववङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवङ्घिता
उपवङ्घितारौ
उपवङ्घितारः
मध्यम
उपवङ्घितासे
उपवङ्घितासाथे
उपवङ्घिताध्वे
उत्तम
उपवङ्घिताहे
उपवङ्घितास्वहे
उपवङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवङ्घिष्यते
उपवङ्घिष्येते
उपवङ्घिष्यन्ते
मध्यम
उपवङ्घिष्यसे
उपवङ्घिष्येथे
उपवङ्घिष्यध्वे
उत्तम
उपवङ्घिष्ये
उपवङ्घिष्यावहे
उपवङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवङ्घताम्
उपवङ्घेताम्
उपवङ्घन्ताम्
मध्यम
उपवङ्घस्व
उपवङ्घेथाम्
उपवङ्घध्वम्
उत्तम
उपवङ्घै
उपवङ्घावहै
उपवङ्घामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावङ्घत
उपावङ्घेताम्
उपावङ्घन्त
मध्यम
उपावङ्घथाः
उपावङ्घेथाम्
उपावङ्घध्वम्
उत्तम
उपावङ्घे
उपावङ्घावहि
उपावङ्घामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवङ्घेत
उपवङ्घेयाताम्
उपवङ्घेरन्
मध्यम
उपवङ्घेथाः
उपवङ्घेयाथाम्
उपवङ्घेध्वम्
उत्तम
उपवङ्घेय
उपवङ्घेवहि
उपवङ्घेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवङ्घिषीष्ट
उपवङ्घिषीयास्ताम्
उपवङ्घिषीरन्
मध्यम
उपवङ्घिषीष्ठाः
उपवङ्घिषीयास्थाम्
उपवङ्घिषीध्वम्
उत्तम
उपवङ्घिषीय
उपवङ्घिषीवहि
उपवङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावङ्घिष्ट
उपावङ्घिषाताम्
उपावङ्घिषत
मध्यम
उपावङ्घिष्ठाः
उपावङ्घिषाथाम्
उपावङ्घिढ्वम्
उत्तम
उपावङ्घिषि
उपावङ्घिष्वहि
उपावङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावङ्घिष्यत
उपावङ्घिष्येताम्
उपावङ्घिष्यन्त
मध्यम
उपावङ्घिष्यथाः
उपावङ्घिष्येथाम्
उपावङ्घिष्यध्वम्
उत्तम
उपावङ्घिष्ये
उपावङ्घिष्यावहि
उपावङ्घिष्यामहि