उप + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपलिङ्खिषीष्ट
उपलिङ्खिषीयास्ताम्
उपलिङ्खिषीरन्
मध्यम
उपलिङ्खिषीष्ठाः
उपलिङ्खिषीयास्थाम्
उपलिङ्खिषीध्वम्
उत्तम
उपलिङ्खिषीय
उपलिङ्खिषीवहि
उपलिङ्खिषीमहि