उप + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखति
उपलेखतः
उपलेखन्ति
मध्यम
उपलेखसि
उपलेखथः
उपलेखथ
उत्तम
उपलेखामि
उपलेखावः
उपलेखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलिलेख
उपलिलिखतुः
उपलिलिखुः
मध्यम
उपलिलेखिथ
उपलिलिखथुः
उपलिलिख
उत्तम
उपलिलेख
उपलिलिखिव
उपलिलिखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखिता
उपलेखितारौ
उपलेखितारः
मध्यम
उपलेखितासि
उपलेखितास्थः
उपलेखितास्थ
उत्तम
उपलेखितास्मि
उपलेखितास्वः
उपलेखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखिष्यति
उपलेखिष्यतः
उपलेखिष्यन्ति
मध्यम
उपलेखिष्यसि
उपलेखिष्यथः
उपलेखिष्यथ
उत्तम
उपलेखिष्यामि
उपलेखिष्यावः
उपलेखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखतात् / उपलेखताद् / उपलेखतु
उपलेखताम्
उपलेखन्तु
मध्यम
उपलेखतात् / उपलेखताद् / उपलेख
उपलेखतम्
उपलेखत
उत्तम
उपलेखानि
उपलेखाव
उपलेखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालेखत् / उपालेखद्
उपालेखताम्
उपालेखन्
मध्यम
उपालेखः
उपालेखतम्
उपालेखत
उत्तम
उपालेखम्
उपालेखाव
उपालेखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखेत् / उपलेखेद्
उपलेखेताम्
उपलेखेयुः
मध्यम
उपलेखेः
उपलेखेतम्
उपलेखेत
उत्तम
उपलेखेयम्
उपलेखेव
उपलेखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलिख्यात् / उपलिख्याद्
उपलिख्यास्ताम्
उपलिख्यासुः
मध्यम
उपलिख्याः
उपलिख्यास्तम्
उपलिख्यास्त
उत्तम
उपलिख्यासम्
उपलिख्यास्व
उपलिख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालेखीत् / उपालेखीद्
उपालेखिष्टाम्
उपालेखिषुः
मध्यम
उपालेखीः
उपालेखिष्टम्
उपालेखिष्ट
उत्तम
उपालेखिषम्
उपालेखिष्व
उपालेखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालेखिष्यत् / उपालेखिष्यद्
उपालेखिष्यताम्
उपालेखिष्यन्
मध्यम
उपालेखिष्यः
उपालेखिष्यतम्
उपालेखिष्यत
उत्तम
उपालेखिष्यम्
उपालेखिष्याव
उपालेखिष्याम