उप + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गति
उपलङ्गतः
उपलङ्गन्ति
मध्यम
उपलङ्गसि
उपलङ्गथः
उपलङ्गथ
उत्तम
उपलङ्गामि
उपलङ्गावः
उपलङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपललङ्ग
उपललङ्गतुः
उपललङ्गुः
मध्यम
उपललङ्गिथ
उपललङ्गथुः
उपललङ्ग
उत्तम
उपललङ्ग
उपललङ्गिव
उपललङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गिता
उपलङ्गितारौ
उपलङ्गितारः
मध्यम
उपलङ्गितासि
उपलङ्गितास्थः
उपलङ्गितास्थ
उत्तम
उपलङ्गितास्मि
उपलङ्गितास्वः
उपलङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गिष्यति
उपलङ्गिष्यतः
उपलङ्गिष्यन्ति
मध्यम
उपलङ्गिष्यसि
उपलङ्गिष्यथः
उपलङ्गिष्यथ
उत्तम
उपलङ्गिष्यामि
उपलङ्गिष्यावः
उपलङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गतात् / उपलङ्गताद् / उपलङ्गतु
उपलङ्गताम्
उपलङ्गन्तु
मध्यम
उपलङ्गतात् / उपलङ्गताद् / उपलङ्ग
उपलङ्गतम्
उपलङ्गत
उत्तम
उपलङ्गानि
उपलङ्गाव
उपलङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालङ्गत् / उपालङ्गद्
उपालङ्गताम्
उपालङ्गन्
मध्यम
उपालङ्गः
उपालङ्गतम्
उपालङ्गत
उत्तम
उपालङ्गम्
उपालङ्गाव
उपालङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गेत् / उपलङ्गेद्
उपलङ्गेताम्
उपलङ्गेयुः
मध्यम
उपलङ्गेः
उपलङ्गेतम्
उपलङ्गेत
उत्तम
उपलङ्गेयम्
उपलङ्गेव
उपलङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्ग्यात् / उपलङ्ग्याद्
उपलङ्ग्यास्ताम्
उपलङ्ग्यासुः
मध्यम
उपलङ्ग्याः
उपलङ्ग्यास्तम्
उपलङ्ग्यास्त
उत्तम
उपलङ्ग्यासम्
उपलङ्ग्यास्व
उपलङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालङ्गीत् / उपालङ्गीद्
उपालङ्गिष्टाम्
उपालङ्गिषुः
मध्यम
उपालङ्गीः
उपालङ्गिष्टम्
उपालङ्गिष्ट
उत्तम
उपालङ्गिषम्
उपालङ्गिष्व
उपालङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालङ्गिष्यत् / उपालङ्गिष्यद्
उपालङ्गिष्यताम्
उपालङ्गिष्यन्
मध्यम
उपालङ्गिष्यः
उपालङ्गिष्यतम्
उपालङ्गिष्यत
उत्तम
उपालङ्गिष्यम्
उपालङ्गिष्याव
उपालङ्गिष्याम