उप + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घति
उपमङ्घतः
उपमङ्घन्ति
मध्यम
उपमङ्घसि
उपमङ्घथः
उपमङ्घथ
उत्तम
उपमङ्घामि
उपमङ्घावः
उपमङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपममङ्घ
उपममङ्घतुः
उपममङ्घुः
मध्यम
उपममङ्घिथ
उपममङ्घथुः
उपममङ्घ
उत्तम
उपममङ्घ
उपममङ्घिव
उपममङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घिता
उपमङ्घितारौ
उपमङ्घितारः
मध्यम
उपमङ्घितासि
उपमङ्घितास्थः
उपमङ्घितास्थ
उत्तम
उपमङ्घितास्मि
उपमङ्घितास्वः
उपमङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घिष्यति
उपमङ्घिष्यतः
उपमङ्घिष्यन्ति
मध्यम
उपमङ्घिष्यसि
उपमङ्घिष्यथः
उपमङ्घिष्यथ
उत्तम
उपमङ्घिष्यामि
उपमङ्घिष्यावः
उपमङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घतात् / उपमङ्घताद् / उपमङ्घतु
उपमङ्घताम्
उपमङ्घन्तु
मध्यम
उपमङ्घतात् / उपमङ्घताद् / उपमङ्घ
उपमङ्घतम्
उपमङ्घत
उत्तम
उपमङ्घानि
उपमङ्घाव
उपमङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामङ्घत् / उपामङ्घद्
उपामङ्घताम्
उपामङ्घन्
मध्यम
उपामङ्घः
उपामङ्घतम्
उपामङ्घत
उत्तम
उपामङ्घम्
उपामङ्घाव
उपामङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घेत् / उपमङ्घेद्
उपमङ्घेताम्
उपमङ्घेयुः
मध्यम
उपमङ्घेः
उपमङ्घेतम्
उपमङ्घेत
उत्तम
उपमङ्घेयम्
उपमङ्घेव
उपमङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घ्यात् / उपमङ्घ्याद्
उपमङ्घ्यास्ताम्
उपमङ्घ्यासुः
मध्यम
उपमङ्घ्याः
उपमङ्घ्यास्तम्
उपमङ्घ्यास्त
उत्तम
उपमङ्घ्यासम्
उपमङ्घ्यास्व
उपमङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामङ्घीत् / उपामङ्घीद्
उपामङ्घिष्टाम्
उपामङ्घिषुः
मध्यम
उपामङ्घीः
उपामङ्घिष्टम्
उपामङ्घिष्ट
उत्तम
उपामङ्घिषम्
उपामङ्घिष्व
उपामङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामङ्घिष्यत् / उपामङ्घिष्यद्
उपामङ्घिष्यताम्
उपामङ्घिष्यन्
मध्यम
उपामङ्घिष्यः
उपामङ्घिष्यतम्
उपामङ्घिष्यत
उत्तम
उपामङ्घिष्यम्
उपामङ्घिष्याव
उपामङ्घिष्याम