उप + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपबदति
उपबदतः
उपबदन्ति
मध्यम
उपबदसि
उपबदथः
उपबदथ
उत्तम
उपबदामि
उपबदावः
उपबदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपबबाद
उपबेदतुः
उपबेदुः
मध्यम
उपबेदिथ
उपबेदथुः
उपबेद
उत्तम
उपबबद / उपबबाद
उपबेदिव
उपबेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपबदिता
उपबदितारौ
उपबदितारः
मध्यम
उपबदितासि
उपबदितास्थः
उपबदितास्थ
उत्तम
उपबदितास्मि
उपबदितास्वः
उपबदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपबदिष्यति
उपबदिष्यतः
उपबदिष्यन्ति
मध्यम
उपबदिष्यसि
उपबदिष्यथः
उपबदिष्यथ
उत्तम
उपबदिष्यामि
उपबदिष्यावः
उपबदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपबदतात् / उपबदताद् / उपबदतु
उपबदताम्
उपबदन्तु
मध्यम
उपबदतात् / उपबदताद् / उपबद
उपबदतम्
उपबदत
उत्तम
उपबदानि
उपबदाव
उपबदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाबदत् / उपाबदद्
उपाबदताम्
उपाबदन्
मध्यम
उपाबदः
उपाबदतम्
उपाबदत
उत्तम
उपाबदम्
उपाबदाव
उपाबदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपबदेत् / उपबदेद्
उपबदेताम्
उपबदेयुः
मध्यम
उपबदेः
उपबदेतम्
उपबदेत
उत्तम
उपबदेयम्
उपबदेव
उपबदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपबद्यात् / उपबद्याद्
उपबद्यास्ताम्
उपबद्यासुः
मध्यम
उपबद्याः
उपबद्यास्तम्
उपबद्यास्त
उत्तम
उपबद्यासम्
उपबद्यास्व
उपबद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाबादीत् / उपाबादीद् / उपाबदीत् / उपाबदीद्
उपाबादिष्टाम् / उपाबदिष्टाम्
उपाबादिषुः / उपाबदिषुः
मध्यम
उपाबादीः / उपाबदीः
उपाबादिष्टम् / उपाबदिष्टम्
उपाबादिष्ट / उपाबदिष्ट
उत्तम
उपाबादिषम् / उपाबदिषम्
उपाबादिष्व / उपाबदिष्व
उपाबादिष्म / उपाबदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाबदिष्यत् / उपाबदिष्यद्
उपाबदिष्यताम्
उपाबदिष्यन्
मध्यम
उपाबदिष्यः
उपाबदिष्यतम्
उपाबदिष्यत
उत्तम
उपाबदिष्यम्
उपाबदिष्याव
उपाबदिष्याम