उप + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपबद्यात् / उपबद्याद्
उपबद्यास्ताम्
उपबद्यासुः
मध्यम
उपबद्याः
उपबद्यास्तम्
उपबद्यास्त
उत्तम
उपबद्यासम्
उपबद्यास्व
उपबद्यास्म