उप + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खति
उपनङ्खतः
उपनङ्खन्ति
मध्यम
उपनङ्खसि
उपनङ्खथः
उपनङ्खथ
उत्तम
उपनङ्खामि
उपनङ्खावः
उपनङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपननङ्ख
उपननङ्खतुः
उपननङ्खुः
मध्यम
उपननङ्खिथ
उपननङ्खथुः
उपननङ्ख
उत्तम
उपननङ्ख
उपननङ्खिव
उपननङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खिता
उपनङ्खितारौ
उपनङ्खितारः
मध्यम
उपनङ्खितासि
उपनङ्खितास्थः
उपनङ्खितास्थ
उत्तम
उपनङ्खितास्मि
उपनङ्खितास्वः
उपनङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खिष्यति
उपनङ्खिष्यतः
उपनङ्खिष्यन्ति
मध्यम
उपनङ्खिष्यसि
उपनङ्खिष्यथः
उपनङ्खिष्यथ
उत्तम
उपनङ्खिष्यामि
उपनङ्खिष्यावः
उपनङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खतात् / उपनङ्खताद् / उपनङ्खतु
उपनङ्खताम्
उपनङ्खन्तु
मध्यम
उपनङ्खतात् / उपनङ्खताद् / उपनङ्ख
उपनङ्खतम्
उपनङ्खत
उत्तम
उपनङ्खानि
उपनङ्खाव
उपनङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपानङ्खत् / उपानङ्खद्
उपानङ्खताम्
उपानङ्खन्
मध्यम
उपानङ्खः
उपानङ्खतम्
उपानङ्खत
उत्तम
उपानङ्खम्
उपानङ्खाव
उपानङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खेत् / उपनङ्खेद्
उपनङ्खेताम्
उपनङ्खेयुः
मध्यम
उपनङ्खेः
उपनङ्खेतम्
उपनङ्खेत
उत्तम
उपनङ्खेयम्
उपनङ्खेव
उपनङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्ख्यात् / उपनङ्ख्याद्
उपनङ्ख्यास्ताम्
उपनङ्ख्यासुः
मध्यम
उपनङ्ख्याः
उपनङ्ख्यास्तम्
उपनङ्ख्यास्त
उत्तम
उपनङ्ख्यासम्
उपनङ्ख्यास्व
उपनङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपानङ्खीत् / उपानङ्खीद्
उपानङ्खिष्टाम्
उपानङ्खिषुः
मध्यम
उपानङ्खीः
उपानङ्खिष्टम्
उपानङ्खिष्ट
उत्तम
उपानङ्खिषम्
उपानङ्खिष्व
उपानङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपानङ्खिष्यत् / उपानङ्खिष्यद्
उपानङ्खिष्यताम्
उपानङ्खिष्यन्
मध्यम
उपानङ्खिष्यः
उपानङ्खिष्यतम्
उपानङ्खिष्यत
उत्तम
उपानङ्खिष्यम्
उपानङ्खिष्याव
उपानङ्खिष्याम