उप + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपनङ्ख्यात् / उपनङ्ख्याद्
उपनङ्ख्यास्ताम्
उपनङ्ख्यासुः
मध्यम
उपनङ्ख्याः
उपनङ्ख्यास्तम्
उपनङ्ख्यास्त
उत्तम
उपनङ्ख्यासम्
उपनङ्ख्यास्व
उपनङ्ख्यास्म