उप + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपद्राघते
उपद्राघेते
उपद्राघन्ते
मध्यम
उपद्राघसे
उपद्राघेथे
उपद्राघध्वे
उत्तम
उपद्राघे
उपद्राघावहे
उपद्राघामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपदद्राघे
उपदद्राघाते
उपदद्राघिरे
मध्यम
उपदद्राघिषे
उपदद्राघाथे
उपदद्राघिध्वे
उत्तम
उपदद्राघे
उपदद्राघिवहे
उपदद्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपद्राघिता
उपद्राघितारौ
उपद्राघितारः
मध्यम
उपद्राघितासे
उपद्राघितासाथे
उपद्राघिताध्वे
उत्तम
उपद्राघिताहे
उपद्राघितास्वहे
उपद्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपद्राघिष्यते
उपद्राघिष्येते
उपद्राघिष्यन्ते
मध्यम
उपद्राघिष्यसे
उपद्राघिष्येथे
उपद्राघिष्यध्वे
उत्तम
उपद्राघिष्ये
उपद्राघिष्यावहे
उपद्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपद्राघताम्
उपद्राघेताम्
उपद्राघन्ताम्
मध्यम
उपद्राघस्व
उपद्राघेथाम्
उपद्राघध्वम्
उत्तम
उपद्राघै
उपद्राघावहै
उपद्राघामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाद्राघत
उपाद्राघेताम्
उपाद्राघन्त
मध्यम
उपाद्राघथाः
उपाद्राघेथाम्
उपाद्राघध्वम्
उत्तम
उपाद्राघे
उपाद्राघावहि
उपाद्राघामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपद्राघेत
उपद्राघेयाताम्
उपद्राघेरन्
मध्यम
उपद्राघेथाः
उपद्राघेयाथाम्
उपद्राघेध्वम्
उत्तम
उपद्राघेय
उपद्राघेवहि
उपद्राघेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपद्राघिषीष्ट
उपद्राघिषीयास्ताम्
उपद्राघिषीरन्
मध्यम
उपद्राघिषीष्ठाः
उपद्राघिषीयास्थाम्
उपद्राघिषीध्वम्
उत्तम
उपद्राघिषीय
उपद्राघिषीवहि
उपद्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाद्राघिष्ट
उपाद्राघिषाताम्
उपाद्राघिषत
मध्यम
उपाद्राघिष्ठाः
उपाद्राघिषाथाम्
उपाद्राघिढ्वम्
उत्तम
उपाद्राघिषि
उपाद्राघिष्वहि
उपाद्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाद्राघिष्यत
उपाद्राघिष्येताम्
उपाद्राघिष्यन्त
मध्यम
उपाद्राघिष्यथाः
उपाद्राघिष्येथाम्
उपाद्राघिष्यध्वम्
उत्तम
उपाद्राघिष्ये
उपाद्राघिष्यावहि
उपाद्राघिष्यामहि