उप + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपदङ्घति
उपदङ्घतः
उपदङ्घन्ति
मध्यम
उपदङ्घसि
उपदङ्घथः
उपदङ्घथ
उत्तम
उपदङ्घामि
उपदङ्घावः
उपदङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपददङ्घ
उपददङ्घतुः
उपददङ्घुः
मध्यम
उपददङ्घिथ
उपददङ्घथुः
उपददङ्घ
उत्तम
उपददङ्घ
उपददङ्घिव
उपददङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपदङ्घिता
उपदङ्घितारौ
उपदङ्घितारः
मध्यम
उपदङ्घितासि
उपदङ्घितास्थः
उपदङ्घितास्थ
उत्तम
उपदङ्घितास्मि
उपदङ्घितास्वः
उपदङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपदङ्घिष्यति
उपदङ्घिष्यतः
उपदङ्घिष्यन्ति
मध्यम
उपदङ्घिष्यसि
उपदङ्घिष्यथः
उपदङ्घिष्यथ
उत्तम
उपदङ्घिष्यामि
उपदङ्घिष्यावः
उपदङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपदङ्घतात् / उपदङ्घताद् / उपदङ्घतु
उपदङ्घताम्
उपदङ्घन्तु
मध्यम
उपदङ्घतात् / उपदङ्घताद् / उपदङ्घ
उपदङ्घतम्
उपदङ्घत
उत्तम
उपदङ्घानि
उपदङ्घाव
उपदङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपादङ्घत् / उपादङ्घद्
उपादङ्घताम्
उपादङ्घन्
मध्यम
उपादङ्घः
उपादङ्घतम्
उपादङ्घत
उत्तम
उपादङ्घम्
उपादङ्घाव
उपादङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपदङ्घेत् / उपदङ्घेद्
उपदङ्घेताम्
उपदङ्घेयुः
मध्यम
उपदङ्घेः
उपदङ्घेतम्
उपदङ्घेत
उत्तम
उपदङ्घेयम्
उपदङ्घेव
उपदङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपदङ्घ्यात् / उपदङ्घ्याद्
उपदङ्घ्यास्ताम्
उपदङ्घ्यासुः
मध्यम
उपदङ्घ्याः
उपदङ्घ्यास्तम्
उपदङ्घ्यास्त
उत्तम
उपदङ्घ्यासम्
उपदङ्घ्यास्व
उपदङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपादङ्घीत् / उपादङ्घीद्
उपादङ्घिष्टाम्
उपादङ्घिषुः
मध्यम
उपादङ्घीः
उपादङ्घिष्टम्
उपादङ्घिष्ट
उत्तम
उपादङ्घिषम्
उपादङ्घिष्व
उपादङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपादङ्घिष्यत् / उपादङ्घिष्यद्
उपादङ्घिष्यताम्
उपादङ्घिष्यन्
मध्यम
उपादङ्घिष्यः
उपादङ्घिष्यतम्
उपादङ्घिष्यत
उत्तम
उपादङ्घिष्यम्
उपादङ्घिष्याव
उपादङ्घिष्याम