उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतङ्ग्येत
उपतङ्ग्येयाताम्
उपतङ्ग्येरन्
मध्यम
उपतङ्ग्येथाः
उपतङ्ग्येयाथाम्
उपतङ्ग्येध्वम्
उत्तम
उपतङ्ग्येय
उपतङ्ग्येवहि
उपतङ्ग्येमहि