उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतङ्गिता
उपतङ्गितारौ
उपतङ्गितारः
मध्यम
उपतङ्गितासे
उपतङ्गितासाथे
उपतङ्गिताध्वे
उत्तम
उपतङ्गिताहे
उपतङ्गितास्वहे
उपतङ्गितास्महे