उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपततङ्गे
उपततङ्गाते
उपततङ्गिरे
मध्यम
उपततङ्गिषे
उपततङ्गाथे
उपततङ्गिध्वे
उत्तम
उपततङ्गे
उपततङ्गिवहे
उपततङ्गिमहे