उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतङ्ग्यते
उपतङ्ग्येते
उपतङ्ग्यन्ते
मध्यम
उपतङ्ग्यसे
उपतङ्ग्येथे
उपतङ्ग्यध्वे
उत्तम
उपतङ्ग्ये
उपतङ्ग्यावहे
उपतङ्ग्यामहे