उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतङ्गिषीष्ट
उपतङ्गिषीयास्ताम्
उपतङ्गिषीरन्
मध्यम
उपतङ्गिषीष्ठाः
उपतङ्गिषीयास्थाम्
उपतङ्गिषीध्वम्
उत्तम
उपतङ्गिषीय
उपतङ्गिषीवहि
उपतङ्गिषीमहि