उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गति
उपतङ्गतः
उपतङ्गन्ति
मध्यम
उपतङ्गसि
उपतङ्गथः
उपतङ्गथ
उत्तम
उपतङ्गामि
उपतङ्गावः
उपतङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपततङ्ग
उपततङ्गतुः
उपततङ्गुः
मध्यम
उपततङ्गिथ
उपततङ्गथुः
उपततङ्ग
उत्तम
उपततङ्ग
उपततङ्गिव
उपततङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गिता
उपतङ्गितारौ
उपतङ्गितारः
मध्यम
उपतङ्गितासि
उपतङ्गितास्थः
उपतङ्गितास्थ
उत्तम
उपतङ्गितास्मि
उपतङ्गितास्वः
उपतङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गिष्यति
उपतङ्गिष्यतः
उपतङ्गिष्यन्ति
मध्यम
उपतङ्गिष्यसि
उपतङ्गिष्यथः
उपतङ्गिष्यथ
उत्तम
उपतङ्गिष्यामि
उपतङ्गिष्यावः
उपतङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गतात् / उपतङ्गताद् / उपतङ्गतु
उपतङ्गताम्
उपतङ्गन्तु
मध्यम
उपतङ्गतात् / उपतङ्गताद् / उपतङ्ग
उपतङ्गतम्
उपतङ्गत
उत्तम
उपतङ्गानि
उपतङ्गाव
उपतङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातङ्गत् / उपातङ्गद्
उपातङ्गताम्
उपातङ्गन्
मध्यम
उपातङ्गः
उपातङ्गतम्
उपातङ्गत
उत्तम
उपातङ्गम्
उपातङ्गाव
उपातङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गेत् / उपतङ्गेद्
उपतङ्गेताम्
उपतङ्गेयुः
मध्यम
उपतङ्गेः
उपतङ्गेतम्
उपतङ्गेत
उत्तम
उपतङ्गेयम्
उपतङ्गेव
उपतङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्ग्यात् / उपतङ्ग्याद्
उपतङ्ग्यास्ताम्
उपतङ्ग्यासुः
मध्यम
उपतङ्ग्याः
उपतङ्ग्यास्तम्
उपतङ्ग्यास्त
उत्तम
उपतङ्ग्यासम्
उपतङ्ग्यास्व
उपतङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातङ्गीत् / उपातङ्गीद्
उपातङ्गिष्टाम्
उपातङ्गिषुः
मध्यम
उपातङ्गीः
उपातङ्गिष्टम्
उपातङ्गिष्ट
उत्तम
उपातङ्गिषम्
उपातङ्गिष्व
उपातङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातङ्गिष्यत् / उपातङ्गिष्यद्
उपातङ्गिष्यताम्
उपातङ्गिष्यन्
मध्यम
उपातङ्गिष्यः
उपातङ्गिष्यतम्
उपातङ्गिष्यत
उत्तम
उपातङ्गिष्यम्
उपातङ्गिष्याव
उपातङ्गिष्याम