उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतङ्गेत् / उपतङ्गेद्
उपतङ्गेताम्
उपतङ्गेयुः
मध्यम
उपतङ्गेः
उपतङ्गेतम्
उपतङ्गेत
उत्तम
उपतङ्गेयम्
उपतङ्गेव
उपतङ्गेम