उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतङ्गतात् / उपतङ्गताद् / उपतङ्गतु
उपतङ्गताम्
उपतङ्गन्तु
मध्यम
उपतङ्गतात् / उपतङ्गताद् / उपतङ्ग
उपतङ्गतम्
उपतङ्गत
उत्तम
उपतङ्गानि
उपतङ्गाव
उपतङ्गाम