उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतङ्गिता
उपतङ्गितारौ
उपतङ्गितारः
मध्यम
उपतङ्गितासि
उपतङ्गितास्थः
उपतङ्गितास्थ
उत्तम
उपतङ्गितास्मि
उपतङ्गितास्वः
उपतङ्गितास्मः