उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपातङ्गीत् / उपातङ्गीद्
उपातङ्गिष्टाम्
उपातङ्गिषुः
मध्यम
उपातङ्गीः
उपातङ्गिष्टम्
उपातङ्गिष्ट
उत्तम
उपातङ्गिषम्
उपातङ्गिष्व
उपातङ्गिष्म