उप + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकाञ्चते
उपकाञ्चेते
उपकाञ्चन्ते
मध्यम
उपकाञ्चसे
उपकाञ्चेथे
उपकाञ्चध्वे
उत्तम
उपकाञ्चे
उपकाञ्चावहे
उपकाञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपचकाञ्चे
उपचकाञ्चाते
उपचकाञ्चिरे
मध्यम
उपचकाञ्चिषे
उपचकाञ्चाथे
उपचकाञ्चिध्वे
उत्तम
उपचकाञ्चे
उपचकाञ्चिवहे
उपचकाञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकाञ्चिता
उपकाञ्चितारौ
उपकाञ्चितारः
मध्यम
उपकाञ्चितासे
उपकाञ्चितासाथे
उपकाञ्चिताध्वे
उत्तम
उपकाञ्चिताहे
उपकाञ्चितास्वहे
उपकाञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकाञ्चिष्यते
उपकाञ्चिष्येते
उपकाञ्चिष्यन्ते
मध्यम
उपकाञ्चिष्यसे
उपकाञ्चिष्येथे
उपकाञ्चिष्यध्वे
उत्तम
उपकाञ्चिष्ये
उपकाञ्चिष्यावहे
उपकाञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकाञ्चताम्
उपकाञ्चेताम्
उपकाञ्चन्ताम्
मध्यम
उपकाञ्चस्व
उपकाञ्चेथाम्
उपकाञ्चध्वम्
उत्तम
उपकाञ्चै
उपकाञ्चावहै
उपकाञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकाञ्चत
उपाकाञ्चेताम्
उपाकाञ्चन्त
मध्यम
उपाकाञ्चथाः
उपाकाञ्चेथाम्
उपाकाञ्चध्वम्
उत्तम
उपाकाञ्चे
उपाकाञ्चावहि
उपाकाञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकाञ्चेत
उपकाञ्चेयाताम्
उपकाञ्चेरन्
मध्यम
उपकाञ्चेथाः
उपकाञ्चेयाथाम्
उपकाञ्चेध्वम्
उत्तम
उपकाञ्चेय
उपकाञ्चेवहि
उपकाञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकाञ्चिषीष्ट
उपकाञ्चिषीयास्ताम्
उपकाञ्चिषीरन्
मध्यम
उपकाञ्चिषीष्ठाः
उपकाञ्चिषीयास्थाम्
उपकाञ्चिषीध्वम्
उत्तम
उपकाञ्चिषीय
उपकाञ्चिषीवहि
उपकाञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकाञ्चिष्ट
उपाकाञ्चिषाताम्
उपाकाञ्चिषत
मध्यम
उपाकाञ्चिष्ठाः
उपाकाञ्चिषाथाम्
उपाकाञ्चिढ्वम्
उत्तम
उपाकाञ्चिषि
उपाकाञ्चिष्वहि
उपाकाञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकाञ्चिष्यत
उपाकाञ्चिष्येताम्
उपाकाञ्चिष्यन्त
मध्यम
उपाकाञ्चिष्यथाः
उपाकाञ्चिष्येथाम्
उपाकाञ्चिष्यध्वम्
उत्तम
उपाकाञ्चिष्ये
उपाकाञ्चिष्यावहि
उपाकाञ्चिष्यामहि