उप + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दते
उपोर्देते
उपोर्दन्ते
मध्यम
उपोर्दसे
उपोर्देथे
उपोर्दध्वे
उत्तम
उपोर्दे
उपोर्दावहे
उपोर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूव / उपोर्दांबभूव / उपोर्दामास
उपोर्दाञ्चक्राते / उपोर्दांचक्राते / उपोर्दाम्बभूवतुः / उपोर्दांबभूवतुः / उपोर्दामासतुः
उपोर्दाञ्चक्रिरे / उपोर्दांचक्रिरे / उपोर्दाम्बभूवुः / उपोर्दांबभूवुः / उपोर्दामासुः
मध्यम
उपोर्दाञ्चकृषे / उपोर्दांचकृषे / उपोर्दाम्बभूविथ / उपोर्दांबभूविथ / उपोर्दामासिथ
उपोर्दाञ्चक्राथे / उपोर्दांचक्राथे / उपोर्दाम्बभूवथुः / उपोर्दांबभूवथुः / उपोर्दामासथुः
उपोर्दाञ्चकृढ्वे / उपोर्दांचकृढ्वे / उपोर्दाम्बभूव / उपोर्दांबभूव / उपोर्दामास
उत्तम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूव / उपोर्दांबभूव / उपोर्दामास
उपोर्दाञ्चकृवहे / उपोर्दांचकृवहे / उपोर्दाम्बभूविव / उपोर्दांबभूविव / उपोर्दामासिव
उपोर्दाञ्चकृमहे / उपोर्दांचकृमहे / उपोर्दाम्बभूविम / उपोर्दांबभूविम / उपोर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दिता
उपोर्दितारौ
उपोर्दितारः
मध्यम
उपोर्दितासे
उपोर्दितासाथे
उपोर्दिताध्वे
उत्तम
उपोर्दिताहे
उपोर्दितास्वहे
उपोर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दिष्यते
उपोर्दिष्येते
उपोर्दिष्यन्ते
मध्यम
उपोर्दिष्यसे
उपोर्दिष्येथे
उपोर्दिष्यध्वे
उत्तम
उपोर्दिष्ये
उपोर्दिष्यावहे
उपोर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दताम्
उपोर्देताम्
उपोर्दन्ताम्
मध्यम
उपोर्दस्व
उपोर्देथाम्
उपोर्दध्वम्
उत्तम
उपोर्दै
उपोर्दावहै
उपोर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपौर्दत
उपौर्देताम्
उपौर्दन्त
मध्यम
उपौर्दथाः
उपौर्देथाम्
उपौर्दध्वम्
उत्तम
उपौर्दे
उपौर्दावहि
उपौर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्देत
उपोर्देयाताम्
उपोर्देरन्
मध्यम
उपोर्देथाः
उपोर्देयाथाम्
उपोर्देध्वम्
उत्तम
उपोर्देय
उपोर्देवहि
उपोर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दिषीष्ट
उपोर्दिषीयास्ताम्
उपोर्दिषीरन्
मध्यम
उपोर्दिषीष्ठाः
उपोर्दिषीयास्थाम्
उपोर्दिषीध्वम्
उत्तम
उपोर्दिषीय
उपोर्दिषीवहि
उपोर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपौर्दिष्ट
उपौर्दिषाताम्
उपौर्दिषत
मध्यम
उपौर्दिष्ठाः
उपौर्दिषाथाम्
उपौर्दिढ्वम्
उत्तम
उपौर्दिषि
उपौर्दिष्वहि
उपौर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपौर्दिष्यत
उपौर्दिष्येताम्
उपौर्दिष्यन्त
मध्यम
उपौर्दिष्यथाः
उपौर्दिष्येथाम्
उपौर्दिष्यध्वम्
उत्तम
उपौर्दिष्ये
उपौर्दिष्यावहि
उपौर्दिष्यामहि