उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उत्सेधिष्यते / उत्सेत्स्यते
उत्सेधिष्येते / उत्सेत्स्येते
उत्सेधिष्यन्ते / उत्सेत्स्यन्ते
मध्यम
उत्सेधिष्यसे / उत्सेत्स्यसे
उत्सेधिष्येथे / उत्सेत्स्येथे
उत्सेधिष्यध्वे / उत्सेत्स्यध्वे
उत्तम
उत्सेधिष्ये / उत्सेत्स्ये
उत्सेधिष्यावहे / उत्सेत्स्यावहे
उत्सेधिष्यामहे / उत्सेत्स्यामहे