उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदसेधिष्यत / उदसेत्स्यत
उदसेधिष्येताम् / उदसेत्स्येताम्
उदसेधिष्यन्त / उदसेत्स्यन्त
मध्यम
उदसेधिष्यथाः / उदसेत्स्यथाः
उदसेधिष्येथाम् / उदसेत्स्येथाम्
उदसेधिष्यध्वम् / उदसेत्स्यध्वम्
उत्तम
उदसेधिष्ये / उदसेत्स्ये
उदसेधिष्यावहि / उदसेत्स्यावहि
उदसेधिष्यामहि / उदसेत्स्यामहि