उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदसेधि
उदसेधिषाताम् / उदसित्साताम्
उदसेधिषत / उदसित्सत
मध्यम
उदसेधिष्ठाः / उदसिद्धाः
उदसेधिषाथाम् / उदसित्साथाम्
उदसेधिढ्वम् / उदसिद्ध्वम्
उत्तम
उदसेधिषि / उदसित्सि
उदसेधिष्वहि / उदसित्स्वहि
उदसेधिष्महि / उदसित्स्महि