उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उत्सेधिषीष्ट / उत्सित्सीष्ट
उत्सेधिषीयास्ताम् / उत्सित्सीयास्ताम्
उत्सेधिषीरन् / उत्सित्सीरन्
मध्यम
उत्सेधिषीष्ठाः / उत्सित्सीष्ठाः
उत्सेधिषीयास्थाम् / उत्सित्सीयास्थाम्
उत्सेधिषीध्वम् / उत्सित्सीध्वम्
उत्तम
उत्सेधिषीय / उत्सित्सीय
उत्सेधिषीवहि / उत्सित्सीवहि
उत्सेधिषीमहि / उत्सित्सीमहि