उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्सेधति
उत्सेधतः
उत्सेधन्ति
मध्यम
उत्सेधसि
उत्सेधथः
उत्सेधथ
उत्तम
उत्सेधामि
उत्सेधावः
उत्सेधामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्सिषेध
उत्सिषिधतुः
उत्सिषिधुः
मध्यम
उत्सिषेधिथ / उत्सिषेद्ध
उत्सिषिधथुः
उत्सिषिध
उत्तम
उत्सिषेध
उत्सिषिधिव / उत्सिषिध्व
उत्सिषिधिम / उत्सिषिध्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्सेधिता / उत्सेद्धा
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधितारः / उत्सेद्धारः
मध्यम
उत्सेधितासि / उत्सेद्धासि
उत्सेधितास्थः / उत्सेद्धास्थः
उत्सेधितास्थ / उत्सेद्धास्थ
उत्तम
उत्सेधितास्मि / उत्सेद्धास्मि
उत्सेधितास्वः / उत्सेद्धास्वः
उत्सेधितास्मः / उत्सेद्धास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्सेधिष्यति / उत्सेत्स्यति
उत्सेधिष्यतः / उत्सेत्स्यतः
उत्सेधिष्यन्ति / उत्सेत्स्यन्ति
मध्यम
उत्सेधिष्यसि / उत्सेत्स्यसि
उत्सेधिष्यथः / उत्सेत्स्यथः
उत्सेधिष्यथ / उत्सेत्स्यथ
उत्तम
उत्सेधिष्यामि / उत्सेत्स्यामि
उत्सेधिष्यावः / उत्सेत्स्यावः
उत्सेधिष्यामः / उत्सेत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्सेधतात् / उत्सेधताद् / उत्सेधतु
उत्सेधताम्
उत्सेधन्तु
मध्यम
उत्सेधतात् / उत्सेधताद् / उत्सेध
उत्सेधतम्
उत्सेधत
उत्तम
उत्सेधानि
उत्सेधाव
उत्सेधाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदसेधत् / उदसेधद्
उदसेधताम्
उदसेधन्
मध्यम
उदसेधः
उदसेधतम्
उदसेधत
उत्तम
उदसेधम्
उदसेधाव
उदसेधाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्सेधेत् / उत्सेधेद्
उत्सेधेताम्
उत्सेधेयुः
मध्यम
उत्सेधेः
उत्सेधेतम्
उत्सेधेत
उत्तम
उत्सेधेयम्
उत्सेधेव
उत्सेधेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्सिध्यात् / उत्सिध्याद्
उत्सिध्यास्ताम्
उत्सिध्यासुः
मध्यम
उत्सिध्याः
उत्सिध्यास्तम्
उत्सिध्यास्त
उत्तम
उत्सिध्यासम्
उत्सिध्यास्व
उत्सिध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदसेधीत् / उदसेधीद् / उदसैत्सीत् / उदसैत्सीद्
उदसेधिष्टाम् / उदसैद्धाम्
उदसेधिषुः / उदसैत्सुः
मध्यम
उदसेधीः / उदसैत्सीः
उदसेधिष्टम् / उदसैद्धम्
उदसेधिष्ट / उदसैद्ध
उत्तम
उदसेधिषम् / उदसैत्सम्
उदसेधिष्व / उदसैत्स्व
उदसेधिष्म / उदसैत्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदसेधिष्यत् / उदसेधिष्यद् / उदसेत्स्यत् / उदसेत्स्यद्
उदसेधिष्यताम् / उदसेत्स्यताम्
उदसेधिष्यन् / उदसेत्स्यन्
मध्यम
उदसेधिष्यः / उदसेत्स्यः
उदसेधिष्यतम् / उदसेत्स्यतम्
उदसेधिष्यत / उदसेत्स्यत
उत्तम
उदसेधिष्यम् / उदसेत्स्यम्
उदसेधिष्याव / उदसेत्स्याव
उदसेधिष्याम / उदसेत्स्याम