उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उत्सेधिष्यति / उत्सेत्स्यति
उत्सेधिष्यतः / उत्सेत्स्यतः
उत्सेधिष्यन्ति / उत्सेत्स्यन्ति
मध्यम
उत्सेधिष्यसि / उत्सेत्स्यसि
उत्सेधिष्यथः / उत्सेत्स्यथः
उत्सेधिष्यथ / उत्सेत्स्यथ
उत्तम
उत्सेधिष्यामि / उत्सेत्स्यामि
उत्सेधिष्यावः / उत्सेत्स्यावः
उत्सेधिष्यामः / उत्सेत्स्यामः