उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उत्सेधिता / उत्सेद्धा
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधितारः / उत्सेद्धारः
मध्यम
उत्सेधितासि / उत्सेद्धासि
उत्सेधितास्थः / उत्सेद्धास्थः
उत्सेधितास्थ / उत्सेद्धास्थ
उत्तम
उत्सेधितास्मि / उत्सेद्धास्मि
उत्सेधितास्वः / उत्सेद्धास्वः
उत्सेधितास्मः / उत्सेद्धास्मः