उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदसेधीत् / उदसेधीद् / उदसैत्सीत् / उदसैत्सीद्
उदसेधिष्टाम् / उदसैद्धाम्
उदसेधिषुः / उदसैत्सुः
मध्यम
उदसेधीः / उदसैत्सीः
उदसेधिष्टम् / उदसैद्धम्
उदसेधिष्ट / उदसैद्ध
उत्तम
उदसेधिषम् / उदसैत्सम्
उदसेधिष्व / उदसैत्स्व
उदसेधिष्म / उदसैत्स्म