उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उत्सिषेध
उत्सिषिधतुः
उत्सिषिधुः
मध्यम
उत्सिषेधिथ / उत्सिषेद्ध
उत्सिषिधथुः
उत्सिषिध
उत्तम
उत्सिषेध
उत्सिषिधिव / उत्सिषिध्व
उत्सिषिधिम / उत्सिषिध्म