उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदसेधत् / उदसेधद्
उदसेधताम्
उदसेधन्
मध्यम
उदसेधः
उदसेधतम्
उदसेधत
उत्तम
उदसेधम्
उदसेधाव
उदसेधाम