उत् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उदवाखीत् / उदवाखीद् / उदवखीत् / उदवखीद्
उदवाखिष्टाम् / उदवखिष्टाम्
उदवाखिषुः / उदवखिषुः
मध्यम
उदवाखीः / उदवखीः
उदवाखिष्टम् / उदवखिष्टम्
उदवाखिष्ट / उदवखिष्ट
उत्तम
उदवाखिषम् / उदवखिषम्
उदवाखिष्व / उदवखिष्व
उदवाखिष्म / उदवखिष्म