उत् + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खति
उद्रङ्खतः
उद्रङ्खन्ति
मध्यम
उद्रङ्खसि
उद्रङ्खथः
उद्रङ्खथ
उत्तम
उद्रङ्खामि
उद्रङ्खावः
उद्रङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ररङ्ख
उद्ररङ्खतुः
उद्ररङ्खुः
मध्यम
उद्ररङ्खिथ
उद्ररङ्खथुः
उद्ररङ्ख
उत्तम
उद्ररङ्ख
उद्ररङ्खिव
उद्ररङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खिता
उद्रङ्खितारौ
उद्रङ्खितारः
मध्यम
उद्रङ्खितासि
उद्रङ्खितास्थः
उद्रङ्खितास्थ
उत्तम
उद्रङ्खितास्मि
उद्रङ्खितास्वः
उद्रङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खिष्यति
उद्रङ्खिष्यतः
उद्रङ्खिष्यन्ति
मध्यम
उद्रङ्खिष्यसि
उद्रङ्खिष्यथः
उद्रङ्खिष्यथ
उत्तम
उद्रङ्खिष्यामि
उद्रङ्खिष्यावः
उद्रङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खतात् / उद्रङ्खताद् / उद्रङ्खतु
उद्रङ्खताम्
उद्रङ्खन्तु
मध्यम
उद्रङ्खतात् / उद्रङ्खताद् / उद्रङ्ख
उद्रङ्खतम्
उद्रङ्खत
उत्तम
उद्रङ्खाणि
उद्रङ्खाव
उद्रङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदरङ्खत् / उदरङ्खद्
उदरङ्खताम्
उदरङ्खन्
मध्यम
उदरङ्खः
उदरङ्खतम्
उदरङ्खत
उत्तम
उदरङ्खम्
उदरङ्खाव
उदरङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्खेत् / उद्रङ्खेद्
उद्रङ्खेताम्
उद्रङ्खेयुः
मध्यम
उद्रङ्खेः
उद्रङ्खेतम्
उद्रङ्खेत
उत्तम
उद्रङ्खेयम्
उद्रङ्खेव
उद्रङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्रङ्ख्यात् / उद्रङ्ख्याद्
उद्रङ्ख्यास्ताम्
उद्रङ्ख्यासुः
मध्यम
उद्रङ्ख्याः
उद्रङ्ख्यास्तम्
उद्रङ्ख्यास्त
उत्तम
उद्रङ्ख्यासम्
उद्रङ्ख्यास्व
उद्रङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदरङ्खीत् / उदरङ्खीद्
उदरङ्खिष्टाम्
उदरङ्खिषुः
मध्यम
उदरङ्खीः
उदरङ्खिष्टम्
उदरङ्खिष्ट
उत्तम
उदरङ्खिषम्
उदरङ्खिष्व
उदरङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदरङ्खिष्यत् / उदरङ्खिष्यद्
उदरङ्खिष्यताम्
उदरङ्खिष्यन्
मध्यम
उदरङ्खिष्यः
उदरङ्खिष्यतम्
उदरङ्खिष्यत
उत्तम
उदरङ्खिष्यम्
उदरङ्खिष्याव
उदरङ्खिष्याम