उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्येत / उद्मङ्ख्येत
उन्मङ्ख्येयाताम् / उद्मङ्ख्येयाताम्
उन्मङ्ख्येरन् / उद्मङ्ख्येरन्
मध्यम
उन्मङ्ख्येथाः / उद्मङ्ख्येथाः
उन्मङ्ख्येयाथाम् / उद्मङ्ख्येयाथाम्
उन्मङ्ख्येध्वम् / उद्मङ्ख्येध्वम्
उत्तम
उन्मङ्ख्येय / उद्मङ्ख्येय
उन्मङ्ख्येवहि / उद्मङ्ख्येवहि
उन्मङ्ख्येमहि / उद्मङ्ख्येमहि