उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्यताम् / उद्मङ्ख्यताम्
उन्मङ्ख्येताम् / उद्मङ्ख्येताम्
उन्मङ्ख्यन्ताम् / उद्मङ्ख्यन्ताम्
मध्यम
उन्मङ्ख्यस्व / उद्मङ्ख्यस्व
उन्मङ्ख्येथाम् / उद्मङ्ख्येथाम्
उन्मङ्ख्यध्वम् / उद्मङ्ख्यध्वम्
उत्तम
उन्मङ्ख्यै / उद्मङ्ख्यै
उन्मङ्ख्यावहै / उद्मङ्ख्यावहै
उन्मङ्ख्यामहै / उद्मङ्ख्यामहै