उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खितारः / उद्मङ्खितारः
मध्यम
उन्मङ्खितासे / उद्मङ्खितासे
उन्मङ्खितासाथे / उद्मङ्खितासाथे
उन्मङ्खिताध्वे / उद्मङ्खिताध्वे
उत्तम
उन्मङ्खिताहे / उद्मङ्खिताहे
उन्मङ्खितास्वहे / उद्मङ्खितास्वहे
उन्मङ्खितास्महे / उद्मङ्खितास्महे