उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खति / उद्मङ्खति
उन्मङ्खतः / उद्मङ्खतः
उन्मङ्खन्ति / उद्मङ्खन्ति
मध्यम
उन्मङ्खसि / उद्मङ्खसि
उन्मङ्खथः / उद्मङ्खथः
उन्मङ्खथ / उद्मङ्खथ
उत्तम
उन्मङ्खामि / उद्मङ्खामि
उन्मङ्खावः / उद्मङ्खावः
उन्मङ्खामः / उद्मङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खतुः / उद्ममङ्खतुः
उन्ममङ्खुः / उद्ममङ्खुः
मध्यम
उन्ममङ्खिथ / उद्ममङ्खिथ
उन्ममङ्खथुः / उद्ममङ्खथुः
उन्ममङ्ख / उद्ममङ्ख
उत्तम
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खिव / उद्ममङ्खिव
उन्ममङ्खिम / उद्ममङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खितारः / उद्मङ्खितारः
मध्यम
उन्मङ्खितासि / उद्मङ्खितासि
उन्मङ्खितास्थः / उद्मङ्खितास्थः
उन्मङ्खितास्थ / उद्मङ्खितास्थ
उत्तम
उन्मङ्खितास्मि / उद्मङ्खितास्मि
उन्मङ्खितास्वः / उद्मङ्खितास्वः
उन्मङ्खितास्मः / उद्मङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिष्यति / उद्मङ्खिष्यति
उन्मङ्खिष्यतः / उद्मङ्खिष्यतः
उन्मङ्खिष्यन्ति / उद्मङ्खिष्यन्ति
मध्यम
उन्मङ्खिष्यसि / उद्मङ्खिष्यसि
उन्मङ्खिष्यथः / उद्मङ्खिष्यथः
उन्मङ्खिष्यथ / उद्मङ्खिष्यथ
उत्तम
उन्मङ्खिष्यामि / उद्मङ्खिष्यामि
उन्मङ्खिष्यावः / उद्मङ्खिष्यावः
उन्मङ्खिष्यामः / उद्मङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्खतु / उद्मङ्खतु
उन्मङ्खताम् / उद्मङ्खताम्
उन्मङ्खन्तु / उद्मङ्खन्तु
मध्यम
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्ख / उद्मङ्ख
उन्मङ्खतम् / उद्मङ्खतम्
उन्मङ्खत / उद्मङ्खत
उत्तम
उन्मङ्खानि / उद्मङ्खानि
उन्मङ्खाव / उद्मङ्खाव
उन्मङ्खाम / उद्मङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमङ्खत् / उदमङ्खद्
उदमङ्खताम्
उदमङ्खन्
मध्यम
उदमङ्खः
उदमङ्खतम्
उदमङ्खत
उत्तम
उदमङ्खम्
उदमङ्खाव
उदमङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खेत् / उन्मङ्खेद् / उद्मङ्खेत् / उद्मङ्खेद्
उन्मङ्खेताम् / उद्मङ्खेताम्
उन्मङ्खेयुः / उद्मङ्खेयुः
मध्यम
उन्मङ्खेः / उद्मङ्खेः
उन्मङ्खेतम् / उद्मङ्खेतम्
उन्मङ्खेत / उद्मङ्खेत
उत्तम
उन्मङ्खेयम् / उद्मङ्खेयम्
उन्मङ्खेव / उद्मङ्खेव
उन्मङ्खेम / उद्मङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्यात् / उन्मङ्ख्याद् / उद्मङ्ख्यात् / उद्मङ्ख्याद्
उन्मङ्ख्यास्ताम् / उद्मङ्ख्यास्ताम्
उन्मङ्ख्यासुः / उद्मङ्ख्यासुः
मध्यम
उन्मङ्ख्याः / उद्मङ्ख्याः
उन्मङ्ख्यास्तम् / उद्मङ्ख्यास्तम्
उन्मङ्ख्यास्त / उद्मङ्ख्यास्त
उत्तम
उन्मङ्ख्यासम् / उद्मङ्ख्यासम्
उन्मङ्ख्यास्व / उद्मङ्ख्यास्व
उन्मङ्ख्यास्म / उद्मङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमङ्खीत् / उदमङ्खीद्
उदमङ्खिष्टाम्
उदमङ्खिषुः
मध्यम
उदमङ्खीः
उदमङ्खिष्टम्
उदमङ्खिष्ट
उत्तम
उदमङ्खिषम्
उदमङ्खिष्व
उदमङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमङ्खिष्यत् / उदमङ्खिष्यद्
उदमङ्खिष्यताम्
उदमङ्खिष्यन्
मध्यम
उदमङ्खिष्यः
उदमङ्खिष्यतम्
उदमङ्खिष्यत
उत्तम
उदमङ्खिष्यम्
उदमङ्खिष्याव
उदमङ्खिष्याम