उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मङ्खेत् / उन्मङ्खेद् / उद्मङ्खेत् / उद्मङ्खेद्
उन्मङ्खेताम् / उद्मङ्खेताम्
उन्मङ्खेयुः / उद्मङ्खेयुः
मध्यम
उन्मङ्खेः / उद्मङ्खेः
उन्मङ्खेतम् / उद्मङ्खेतम्
उन्मङ्खेत / उद्मङ्खेत
उत्तम
उन्मङ्खेयम् / उद्मङ्खेयम्
उन्मङ्खेव / उद्मङ्खेव
उन्मङ्खेम / उद्मङ्खेम