उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्खतु / उद्मङ्खतु
उन्मङ्खताम् / उद्मङ्खताम्
उन्मङ्खन्तु / उद्मङ्खन्तु
मध्यम
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्ख / उद्मङ्ख
उन्मङ्खतम् / उद्मङ्खतम्
उन्मङ्खत / उद्मङ्खत
उत्तम
उन्मङ्खानि / उद्मङ्खानि
उन्मङ्खाव / उद्मङ्खाव
उन्मङ्खाम / उद्मङ्खाम