उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्मङ्खिष्यति / उद्मङ्खिष्यति
उन्मङ्खिष्यतः / उद्मङ्खिष्यतः
उन्मङ्खिष्यन्ति / उद्मङ्खिष्यन्ति
मध्यम
उन्मङ्खिष्यसि / उद्मङ्खिष्यसि
उन्मङ्खिष्यथः / उद्मङ्खिष्यथः
उन्मङ्खिष्यथ / उद्मङ्खिष्यथ
उत्तम
उन्मङ्खिष्यामि / उद्मङ्खिष्यामि
उन्मङ्खिष्यावः / उद्मङ्खिष्यावः
उन्मङ्खिष्यामः / उद्मङ्खिष्यामः