उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खतुः / उद्ममङ्खतुः
उन्ममङ्खुः / उद्ममङ्खुः
मध्यम
उन्ममङ्खिथ / उद्ममङ्खिथ
उन्ममङ्खथुः / उद्ममङ्खथुः
उन्ममङ्ख / उद्ममङ्ख
उत्तम
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खिव / उद्ममङ्खिव
उन्ममङ्खिम / उद्ममङ्खिम