उत् + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्दति
उद्भिन्दतः
उद्भिन्दन्ति
मध्यम
उद्भिन्दसि
उद्भिन्दथः
उद्भिन्दथ
उत्तम
उद्भिन्दामि
उद्भिन्दावः
उद्भिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्बिभिन्द
उद्बिभिन्दतुः
उद्बिभिन्दुः
मध्यम
उद्बिभिन्दिथ
उद्बिभिन्दथुः
उद्बिभिन्द
उत्तम
उद्बिभिन्द
उद्बिभिन्दिव
उद्बिभिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्दिता
उद्भिन्दितारौ
उद्भिन्दितारः
मध्यम
उद्भिन्दितासि
उद्भिन्दितास्थः
उद्भिन्दितास्थ
उत्तम
उद्भिन्दितास्मि
उद्भिन्दितास्वः
उद्भिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्दिष्यति
उद्भिन्दिष्यतः
उद्भिन्दिष्यन्ति
मध्यम
उद्भिन्दिष्यसि
उद्भिन्दिष्यथः
उद्भिन्दिष्यथ
उत्तम
उद्भिन्दिष्यामि
उद्भिन्दिष्यावः
उद्भिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्दतात् / उद्भिन्दताद् / उद्भिन्दतु
उद्भिन्दताम्
उद्भिन्दन्तु
मध्यम
उद्भिन्दतात् / उद्भिन्दताद् / उद्भिन्द
उद्भिन्दतम्
उद्भिन्दत
उत्तम
उद्भिन्दानि
उद्भिन्दाव
उद्भिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदभिन्दत् / उदभिन्दद्
उदभिन्दताम्
उदभिन्दन्
मध्यम
उदभिन्दः
उदभिन्दतम्
उदभिन्दत
उत्तम
उदभिन्दम्
उदभिन्दाव
उदभिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्देत् / उद्भिन्देद्
उद्भिन्देताम्
उद्भिन्देयुः
मध्यम
उद्भिन्देः
उद्भिन्देतम्
उद्भिन्देत
उत्तम
उद्भिन्देयम्
उद्भिन्देव
उद्भिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्द्यात् / उद्भिन्द्याद्
उद्भिन्द्यास्ताम्
उद्भिन्द्यासुः
मध्यम
उद्भिन्द्याः
उद्भिन्द्यास्तम्
उद्भिन्द्यास्त
उत्तम
उद्भिन्द्यासम्
उद्भिन्द्यास्व
उद्भिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदभिन्दीत् / उदभिन्दीद्
उदभिन्दिष्टाम्
उदभिन्दिषुः
मध्यम
उदभिन्दीः
उदभिन्दिष्टम्
उदभिन्दिष्ट
उत्तम
उदभिन्दिषम्
उदभिन्दिष्व
उदभिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदभिन्दिष्यत् / उदभिन्दिष्यद्
उदभिन्दिष्यताम्
उदभिन्दिष्यन्
मध्यम
उदभिन्दिष्यः
उदभिन्दिष्यतम्
उदभिन्दिष्यत
उत्तम
उदभिन्दिष्यम्
उदभिन्दिष्याव
उदभिन्दिष्याम