उत् + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कर्दति
उत्कर्दतः
उत्कर्दन्ति
मध्यम
उत्कर्दसि
उत्कर्दथः
उत्कर्दथ
उत्तम
उत्कर्दामि
उत्कर्दावः
उत्कर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकर्द
उच्चकर्दतुः
उच्चकर्दुः
मध्यम
उच्चकर्दिथ
उच्चकर्दथुः
उच्चकर्द
उत्तम
उच्चकर्द
उच्चकर्दिव
उच्चकर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कर्दिता
उत्कर्दितारौ
उत्कर्दितारः
मध्यम
उत्कर्दितासि
उत्कर्दितास्थः
उत्कर्दितास्थ
उत्तम
उत्कर्दितास्मि
उत्कर्दितास्वः
उत्कर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कर्दिष्यति
उत्कर्दिष्यतः
उत्कर्दिष्यन्ति
मध्यम
उत्कर्दिष्यसि
उत्कर्दिष्यथः
उत्कर्दिष्यथ
उत्तम
उत्कर्दिष्यामि
उत्कर्दिष्यावः
उत्कर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कर्दतात् / उत्कर्दताद् / उत्कर्दतु
उत्कर्दताम्
उत्कर्दन्तु
मध्यम
उत्कर्दतात् / उत्कर्दताद् / उत्कर्द
उत्कर्दतम्
उत्कर्दत
उत्तम
उत्कर्दानि
उत्कर्दाव
उत्कर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकर्दत् / उदकर्दद्
उदकर्दताम्
उदकर्दन्
मध्यम
उदकर्दः
उदकर्दतम्
उदकर्दत
उत्तम
उदकर्दम्
उदकर्दाव
उदकर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कर्देत् / उत्कर्देद्
उत्कर्देताम्
उत्कर्देयुः
मध्यम
उत्कर्देः
उत्कर्देतम्
उत्कर्देत
उत्तम
उत्कर्देयम्
उत्कर्देव
उत्कर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कर्द्यात् / उत्कर्द्याद्
उत्कर्द्यास्ताम्
उत्कर्द्यासुः
मध्यम
उत्कर्द्याः
उत्कर्द्यास्तम्
उत्कर्द्यास्त
उत्तम
उत्कर्द्यासम्
उत्कर्द्यास्व
उत्कर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकर्दीत् / उदकर्दीद्
उदकर्दिष्टाम्
उदकर्दिषुः
मध्यम
उदकर्दीः
उदकर्दिष्टम्
उदकर्दिष्ट
उत्तम
उदकर्दिषम्
उदकर्दिष्व
उदकर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकर्दिष्यत् / उदकर्दिष्यद्
उदकर्दिष्यताम्
उदकर्दिष्यन्
मध्यम
उदकर्दिष्यः
उदकर्दिष्यतम्
उदकर्दिष्यत
उत्तम
उदकर्दिष्यम्
उदकर्दिष्याव
उदकर्दिष्याम