उत् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कत्थते
उत्कत्थेते
उत्कत्थन्ते
मध्यम
उत्कत्थसे
उत्कत्थेथे
उत्कत्थध्वे
उत्तम
उत्कत्थे
उत्कत्थावहे
उत्कत्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकत्थे
उच्चकत्थाते
उच्चकत्थिरे
मध्यम
उच्चकत्थिषे
उच्चकत्थाथे
उच्चकत्थिध्वे
उत्तम
उच्चकत्थे
उच्चकत्थिवहे
उच्चकत्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कत्थिता
उत्कत्थितारौ
उत्कत्थितारः
मध्यम
उत्कत्थितासे
उत्कत्थितासाथे
उत्कत्थिताध्वे
उत्तम
उत्कत्थिताहे
उत्कत्थितास्वहे
उत्कत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कत्थिष्यते
उत्कत्थिष्येते
उत्कत्थिष्यन्ते
मध्यम
उत्कत्थिष्यसे
उत्कत्थिष्येथे
उत्कत्थिष्यध्वे
उत्तम
उत्कत्थिष्ये
उत्कत्थिष्यावहे
उत्कत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कत्थताम्
उत्कत्थेताम्
उत्कत्थन्ताम्
मध्यम
उत्कत्थस्व
उत्कत्थेथाम्
उत्कत्थध्वम्
उत्तम
उत्कत्थै
उत्कत्थावहै
उत्कत्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकत्थत
उदकत्थेताम्
उदकत्थन्त
मध्यम
उदकत्थथाः
उदकत्थेथाम्
उदकत्थध्वम्
उत्तम
उदकत्थे
उदकत्थावहि
उदकत्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कत्थेत
उत्कत्थेयाताम्
उत्कत्थेरन्
मध्यम
उत्कत्थेथाः
उत्कत्थेयाथाम्
उत्कत्थेध्वम्
उत्तम
उत्कत्थेय
उत्कत्थेवहि
उत्कत्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कत्थिषीष्ट
उत्कत्थिषीयास्ताम्
उत्कत्थिषीरन्
मध्यम
उत्कत्थिषीष्ठाः
उत्कत्थिषीयास्थाम्
उत्कत्थिषीध्वम्
उत्तम
उत्कत्थिषीय
उत्कत्थिषीवहि
उत्कत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकत्थिष्ट
उदकत्थिषाताम्
उदकत्थिषत
मध्यम
उदकत्थिष्ठाः
उदकत्थिषाथाम्
उदकत्थिढ्वम्
उत्तम
उदकत्थिषि
उदकत्थिष्वहि
उदकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकत्थिष्यत
उदकत्थिष्येताम्
उदकत्थिष्यन्त
मध्यम
उदकत्थिष्यथाः
उदकत्थिष्येथाम्
उदकत्थिष्यध्वम्
उत्तम
उदकत्थिष्ये
उदकत्थिष्यावहि
उदकत्थिष्यामहि